Śrīkoṣa
Chapter 27

Verse 27.52

कुशाग्रमेतान्यष्टौ च ह्यर्घ्याङ्गानि प्रकीर्त्यते।
एलालवङ्गकर्पूरं क्षिपेदाचमनीयके।। 27.52 ।।