Śrīkoṣa
Chapter 27

Verse 27.53

कदलीनालिकेरं च सितामधुघृतं तथा।
द्रव्याणेयेतानि संयोज्य पञ्चामृतघटे क्षिपेत्।। 27.53 ।।