Śrīkoṣa
Chapter 27

Verse 27.55

कदलीबिल्वचूतानि पनसं बीजपूरकम्।
नारिकेलं चामलकं मातुलुङ्गं फलाम्भसः।। 27.55 ।।