Śrīkoṣa
Chapter 4

Verse 4.36

उद्दिष्टां भुवमासाद्य मनसा हरिमव्ययम्।
ध्यात्वा प्राचीशयोः कोणे स्थण्डिलं कल्पयेत् पुरा।। 4.36 ।।