Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.59
Previous
Next
Original
वैडूर्यं पद्मरागं च ब्रह्मरागं च गारुडम्।
इन्द्रनीलं पुष्यरागं स्फटिकं वज्रमौक्तिकम्।। 27.59 ।।
Previous Verse
Next Verse