Śrīkoṣa
Chapter 27

Verse 27.62

माषव्रीहीन् बीजकुम्भे प्रक्षिपेत् कमलेक्षणे।
शम्युदुम्बरबिल्वानां पलाशाश्वत्थवृक्षयोः।। 27.62 ।।