Śrīkoṣa
Chapter 27

Verse 27.67

चाम्पेयमेघावकुलसुमानि सुमभाजने।
शकृद्रसं च गोमूत्रं दधि क्षीरं घृतं तथा।। 27.67 ।।