Śrīkoṣa
Chapter 27

Verse 27.73

अष्टभागे त्वेकभागं द्रव्यमानं विधीयते।
हेमादि लोहजालानि रत्नानि च यथा वसु।। 27.73 ।।