Śrīkoṣa
Chapter 27

Verse 27.85

द्रव्यन्यासक्रमेणैव गृहीत्वा कलशान् रमे।
आचार्यस्य करे दद्यादितरैः सह देशिकः।। 27.85 ।।