Śrīkoṣa
Chapter 27

Verse 27.88

आप्यायस्वेति मन्त्रेण गोक्षीरेणाभिषेचयेत्।
दधिक्राव्ण यजुषा दध्ना संस्नापयेद्धरिम्।। 27.88 ।।