Śrīkoṣa
Chapter 4

Verse 4.39

स्थण्डिले स्थापिते वह्नौ वासुदेवं हुनेद् गुरुः।
ततो विसर्जिते देवे सानले कमलोद्भवे।। 4.39 ।।