Śrīkoṣa
Chapter 27

Verse 27.96

सर्वौषध्युदकेनाथ पुंसूक्तेनाभिषेचनम्।
विष्णोः कर्मेति मन्त्रेण पञ्चगव्याभिषेचनम्।। 27.96 ।।