Śrīkoṣa
Chapter 4

Verse 4.40

विश्वकर्मकुलोद्भूता वास्तुशास्त्रविशारदाः।
रथकारवरा ये च तैरप्याराध्यतां हरिः।। 4.40 ।।