Śrīkoṣa
Chapter 27

Verse 27.106

सलिलं रत्नसंयुक्तं लोहवारि तथेक्षुजम्।
शान्तिवारि च देवस्य पदेषु प्रागुपक्रमात्।। 27.106 ।।