Śrīkoṣa
Chapter 27

Verse 27.107

द्रव्याणि मध्यकुम्भेषु ह्यष्टोत्तरशते यथा।
परितस्तद्वदेव स्यादूनपञ्चाशतः शृणु।। 27.107 ।।