Śrīkoṣa
Chapter 27

Verse 27.109

पञ्च पञ्च विनिक्षिप्य तेषु मध्यघटेषु वै।
पाद्यादिषु च यद्‌द्रव्यं तद्‌द्रव्येणैव पूरयेत्।। 27.109 ।।