Śrīkoṣa
Chapter 27

Verse 27.110

शुद्धोदकैः कोणकुम्भान् क्षीराब्धिमथनोद्भवे।
त्रिंशद्भिः कलशैर्देवि यदा देवोऽभिषिच्यते।। 27.110 ।।