Śrīkoṣa
Chapter 27

Verse 27.111

परमेष्ठिपदे मध्ये द्वौ घटौ पुण्यवारिणा।
अक्षताभिश्च संपूर्य तयोरष्टसु दिक्ष्वपि।। 27.111 ।।