Śrīkoṣa
Chapter 27

Verse 27.112

एकैकं प्रागुपक्रम्य स्थापयेत् द्रव्यसंयुतान्।
दधि पञ्चामृतं तद्वन्माक्षिकं गन्धवारि च।। 27.112 ।।