Śrīkoṣa
Chapter 27

Verse 27.118

आपूर्य पुण्यतीर्थेन विदिक्षु चतुर्षु क्रमात्।
पञ्च पञ्च घटान्न्यस्य तेषु मध्यघटेषु वै।। 27.118 ।।