Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.42
Previous
Next
Original
कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम्।
तेषां हस्ते गुरुर्दद्यात् सहानेकशलाकया।। 4.42 ।।
Previous Verse
Next Verse