Śrīkoṣa
Chapter 27

Verse 27.127

स्थाप्येषु नवसंख्येषु कलशेषु यदा रमे।
मध्यकुम्भे पुण्यतीर्थं परितोऽष्ट घटेषु वै।। 27.127 ।।