Śrīkoṣa
Chapter 4

Verse 4.43

यजमानो गुरुश्चैव सर्ववादित्रसंयुतः।
ऐन्द्रात्स्थानादुपक्रम्य ब्राह्मणैर्वेदपाठकैः।। 4.43 ।।