Śrīkoṣa
Chapter 27

Verse 27.129

आग्नेयादिषु कोणेषु साक्षतं बीजवारि च।
शान्तितोयं च काषायं पूरयेदेकसंख्यके।। 27.129 ।।