Śrīkoṣa
Chapter 27

Verse 27.133

एष मुख्योऽभिषेकस्ते कथितः कमलेक्षणे।
विना होमं मध्यमः स्यात् तथा चक्राब्जमण्डले।। 27.133 ।।