Śrīkoṣa
Chapter 27

Verse 27.134

पूजाहीनोऽधमो भद्रे कुर्याच्ज्ञात्वा विचक्षणः।
[स्नानोपयुक्तद्रव्याणि दधिक्षीरमधूनि च।। 27.134 ।।