Śrīkoṣa
Chapter 27

Verse 27.135

अन्यानि सर्ववस्तूनि देशिकः स्वयमाहरेत्।
देवस्य स्नपनान्ते तु यजमानो हरेः पुरा।। 27.135 ।।