Śrīkoṣa
Chapter 27

Verse 27.136

आचार्यान् साधकंश्चैव तोषयद्विविधैर्धनैः।
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।। 27.136 ।।