Śrīkoṣa
Chapter 1

Verse 1.25

तेष्वहं प्रथमो नाम्ना एकतो मुनिपुंगवाः।
संसारासारतां ज्ञात्वा मेरोरुत्तर मागमम्।। 1.25 ।।