Śrīkoṣa
Chapter 28

Verse 28.3

विभवानुगुणं नित्यं षट्‌कालमथवा त्रयम्।
द्विकालमेककालं वा भक्त्या भागवतोऽर्चयेत्।। 28.3 ।।