Śrīkoṣa
Chapter 28

Verse 28.5

देशिकः पाणिपादं च प्रक्षाल्याचम्य वाग्यतः।
स्तुवन् हरिं जितंताद्यैर्गच्छेन्नद्यादिकं गुरुः।। 28.5 ।।