Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.6
Previous
Next
Original
देहशुद्ध्यादिकं कृत्वा ततः स्नायाद्यथाविधि।
अथवा देशकालादिशरीरस्य गुणानपि।। 28.6 ।।
Previous Verse
Next Verse