Śrīkoṣa
Chapter 28

Verse 28.6

देहशुद्ध्यादिकं कृत्वा ततः स्नायाद्यथाविधि।
अथवा देशकालादिशरीरस्य गुणानपि।। 28.6 ।।