Śrīkoṣa
Chapter 28

Verse 28.10

प्रक्षाल्य पाणिपादं च गोपुरस्य बहिः स्थले।
आचम्यान्तर्महापीठं प्रादक्षिण्येन वै ततः।। 28.10 ।।