Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.12
Previous
Next
Original
स्त्रोत्रैरन्यैश्च विविधैः श्राव्यैर्वीणादिवादनैः।
प्रबोधयेयुर्देवेशं तथा भागवता अपि।। 28.12 ।।
Previous Verse
Next Verse