Śrīkoṣa
Chapter 4

Verse 4.45

पिशाचानां ग्रहाणां च नागानां च सुरद्विषाम्।
ईशानस्थानपर्यन्तं बलिं दत्वा ततो गुरुः।। 4.45 ।।