Śrīkoṣa
Chapter 28

Verse 28.14

देवानुदुम्बरस्थां च श्रियं चण्डप्रचण्डकौ।
पुरा संपूज्य मनसा षडङ्गन्यासमाचरेत्।। 28.14 ।।