Śrīkoṣa
Chapter 28

Verse 28.19

प्रबोधलक्षणैः स्तोत्रैरुत्थाप्य शयनाद्रमे।
संस्थाप्य विष्टरे देवं मूले शक्तिं नियोजयेत्।। 28.19 ।।