Śrīkoṣa
Chapter 4

Verse 4.46

भूमेर्मध्यममासाद्य गाथामेतामुदीरयन्।
भूताः पिशाचा यक्षाश्च असुरा राक्षसा ग्रहाः।। 4.46 ।।