Śrīkoṣa
Chapter 28

Verse 28.25

वितानं गर्भगेहस्य हरेः सिंहासनं तथा।
भूमिं भित्तिं च परितो वेदिकास्थानमेव च।। 28.25 ।।