Śrīkoṣa
Chapter 28

Verse 28.29

भस्मना मृत्स्नया चैव शोधयेच्च यथाक्रमम्।
अभिन्त्र्य च पात्राणि गायत्र्या विष्णुपूर्वया।। 28.29 ।।