Śrīkoṣa
Chapter 28

Verse 28.40

तस्मिन् कूर्मं स्मरेद्देवं स्वस्तिकं पद्मवे वा।
बध्वोपविश्य तदनु ह्यस्त्रेणाशाश्च बन्धयेत्।। 28.40 ।।