Śrīkoṣa
Chapter 28

Verse 28.41

वह्निमन्त्रेण दहनमग्निप्राकारमुद्रया।
प्राकारावस्थितं ध्यायेद्गगनं चक्रमुद्रया।। 28.41 ।।