Śrīkoṣa
Chapter 4

Verse 4.48

आलयं कर्तुमिच्छामि भूम्यामत्र श्रियः पतेः।
इति मन्त्रं समुच्चार्य पायसान्नं बलिं क्षिपेत्।। 4.48 ।।