Śrīkoṣa
Chapter 28

Verse 28.43

ब्रह्मविष्णुशिवा देवा रेचकाद्यधिनायकाः।
बीजं हकारो हांशक्तिः ककारः कीलकः स्मृतः।। 28.43 ।।