Śrīkoṣa
Chapter 28

Verse 28.48

मूर्ध्निस्थवारुणं बीजं वृत्तं स्फटिकसंनिभम्।
ध्यात्वा संक्षालयेद्देहं तदुत्थामृतवारिभिः।। 28.48 ।।