Śrīkoṣa
Chapter 28

Verse 28.51

वराहो देवता प्रोक्तो हुंकारेण विराजितः।
चतुरश्रं पीतवर्णां पृथ्वीं पञ्चगुणैर्युताम्।। 28.51 ।।