Śrīkoṣa
Chapter 28

Verse 28.52

घ्राणोपस्थेन्द्रियां गन्धे तन्मात्रालक्षणे हरेत्।
आपादजानुपर्यन्तं पृथ्वीस्थानमुदाहृतम्।। 28.52 ।।