Śrīkoṣa
Chapter 28

Verse 28.54

श्वेतवर्णास्तु रसना खंपायुसहिता रमे।
आपश्चतुर्गुणाः पद्मे रसे गन्धं च संहरेत्।। 28.54 ।।