Śrīkoṣa
Chapter 28

Verse 28.56

देवो बीजं रेफमाहुः प्रलेय चिन्तयेद् गुरुः।
दृष्टिपादेन्द्रियं वह्निं त्रिगुणं त्र्यश्रपाटलम्।। 28.56 ।।