Śrīkoṣa
Chapter 28

Verse 28.57

रसं च रूपे तन्मात्रालक्षणे देशिकः स्मरेत्।
गुह्यादिनाभिपर्यन्तमग्निस्थानं विदुर्बुधाः।। 28.57 ।।